Szerző: antaranga | 2016-03-12
yogena cittasya padena vācāṁ malaṁ śarīrasya ca vaidyakena yopākarottaṁ pravaraṁ munīnāṁ patañjaliṁ prāñjalirānato’smi ābāhu puruṣākāraṁ śaṅkha cakrāsi dhārinaṁ sahasra śirasaṁ śvetaṁ praṇamāmi patañjalim Ó szentek legnemesebbje Patandzsali Meghajlok előtted, ki az...